Original

ततः स प्राङ्मुखो विद्वानादित्ये नचिरोदिते ।पाणिपादं समाधाय विनीतवदुपाविशत् ॥ ३ ॥

Segmented

ततः स प्राच्-मुखः विद्वान् आदित्ये नचिर-उदिते पाणि-पादम् समाधाय विनीत-वत् उपाविशत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
प्राच् प्राञ्च् pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
आदित्ये आदित्य pos=n,g=m,c=7,n=s
नचिर नचिर pos=a,comp=y
उदिते उदि pos=va,g=m,c=7,n=s,f=part
पाणि पाणि pos=n,comp=y
पादम् पाद pos=n,g=m,c=2,n=s
समाधाय समाधा pos=vi
विनीत विनी pos=va,comp=y,f=part
वत् वत् pos=i
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan