Original

अब्रवीत्तास्तदा वाक्यं शुकः परमधर्मवित् ।पिता यद्यनुगच्छेन्मां क्रोशमानः शुकेति वै ॥ २६ ॥

Segmented

अब्रवीत् ताः तदा वाक्यम् शुकः परम-धर्म-विद् पिता यदि अनुगच्छेत् माम् क्रोशमानः शुकैः इति वै

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ताः तद् pos=n,g=f,c=2,n=p
तदा तदा pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
शुकः शुक pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
यदि यदि pos=i
अनुगच्छेत् अनुगम् pos=v,p=3,n=s,l=vidhilin
माम् मद् pos=n,g=,c=2,n=s
क्रोशमानः क्रुश् pos=va,g=m,c=1,n=s,f=part
शुकैः शुक pos=n,g=m,c=8,n=s
इति इति pos=i
वै वै pos=i