Original

अहो बुद्धिसमाधानं वेदाभ्यासरते द्विजे ।अचिरेणैव कालेन नभश्चरति चन्द्रवत् ।पितृशुश्रूषया सिद्धिं संप्राप्तोऽयमनुत्तमाम् ॥ २१ ॥

Segmented

अहो बुद्धि-समाधानम् वेद-अभ्यास-रते द्विजे अचिरेण एव कालेन नभः चरति चन्द्र-वत् पितृ-शुश्रूषया सिद्धिम् सम्प्राप्तो ऽयम् अनुत्तमाम्

Analysis

Word Lemma Parse
अहो अहो pos=i
बुद्धि बुद्धि pos=n,comp=y
समाधानम् समाधान pos=n,g=n,c=1,n=s
वेद वेद pos=n,comp=y
अभ्यास अभ्यास pos=n,comp=y
रते रम् pos=va,g=m,c=7,n=s,f=part
द्विजे द्विज pos=n,g=m,c=7,n=s
अचिरेण अचिर pos=a,g=m,c=3,n=s
एव एव pos=i
कालेन काल pos=n,g=m,c=3,n=s
नभः नभस् pos=n,g=n,c=2,n=s
चरति चर् pos=v,p=3,n=s,l=lat
चन्द्र चन्द्र pos=n,comp=y
वत् वत् pos=i
पितृ पितृ pos=n,comp=y
शुश्रूषया शुश्रूषा pos=n,g=f,c=3,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
अनुत्तमाम् अनुत्तम pos=a,g=f,c=2,n=s