Original

ततः समतिचक्राम मलयं नाम पर्वतम् ।उर्वशी पूर्वचित्तिश्च यं नित्यमुपसेवते ।ते स्म ब्रह्मर्षिपुत्रस्य विस्मयं ययतुः परम् ॥ २० ॥

Segmented

ततः समतिचक्राम मलयम् नाम पर्वतम् उर्वशी पूर्वचित्तिः च यम् नित्यम् उपसेवते ते स्म ब्रह्मर्षि-पुत्रस्य विस्मयम् ययतुः परम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
समतिचक्राम समतिक्रम् pos=v,p=3,n=s,l=lit
मलयम् मलय pos=n,g=m,c=2,n=s
नाम नाम pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
उर्वशी उर्वशी pos=n,g=f,c=1,n=s
पूर्वचित्तिः पूर्वचित्ति pos=n,g=f,c=1,n=s
pos=i
यम् यद् pos=n,g=m,c=2,n=s
नित्यम् नित्यम् pos=i
उपसेवते उपसेव् pos=v,p=3,n=s,l=lat
ते तद् pos=n,g=m,c=1,n=p
स्म स्म pos=i
ब्रह्मर्षि ब्रह्मर्षि pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
ययतुः या pos=v,p=3,n=d,l=lit
परम् पर pos=n,g=m,c=2,n=s