Original

ततः परमधीरात्मा त्रिषु लोकेषु विश्रुतः ।भास्करं समुदीक्षन्स प्राङ्मुखो वाग्यतोऽगमत् ।शब्देनाकाशमखिलं पूरयन्निव सर्वतः ॥ १७ ॥

Segmented

ततः परम-धीर-आत्मा त्रिषु लोकेषु विश्रुतः भास्करम् समुदीक्षन् स प्राच्-मुखः वाग्यतो ऽगमत् शब्देन आकाशम् अखिलम् पूरयन्न् इव सर्वतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
परम परम pos=a,comp=y
धीर धीर pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
भास्करम् भास्कर pos=n,g=m,c=2,n=s
समुदीक्षन् समुदीक्ष् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
प्राच् प्राञ्च् pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
वाग्यतो वाग्यत pos=a,g=m,c=1,n=s
ऽगमत् गम् pos=v,p=3,n=s,l=lun
शब्देन शब्द pos=n,g=m,c=3,n=s
आकाशम् आकाश pos=n,g=n,c=2,n=s
अखिलम् अखिल pos=a,g=n,c=2,n=s
पूरयन्न् पूरय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
सर्वतः सर्वतस् pos=i