Original

अन्तरिक्षचरः कोऽयं तपसा सिद्धिमागतः ।अधःकायोर्ध्ववक्त्रश्च नेत्रैः समभिवाह्यते ॥ १६ ॥

Segmented

अन्तरिक्ष-चरः को ऽयम् तपसा सिद्धिम् आगतः अधस् काय-ऊर्ध्व-वक्त्रः च नेत्रैः समभिवाह्यते

Analysis

Word Lemma Parse
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
चरः चर pos=a,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
अधस् अधस् pos=i
काय काय pos=n,comp=y
ऊर्ध्व ऊर्ध्व pos=a,comp=y
वक्त्रः वक्त्र pos=n,g=m,c=1,n=s
pos=i
नेत्रैः नेत्र pos=n,g=n,c=3,n=p
समभिवाह्यते समभिवाहय् pos=v,p=3,n=s,l=lat