Original

तं दृष्ट्वा विस्मिताः सर्वे गन्धर्वाप्सरसां गणाः ।ऋषयश्चैव संसिद्धाः परं विस्मयमागताः ॥ १५ ॥

Segmented

तम् दृष्ट्वा विस्मिताः सर्वे गन्धर्व-अप्सरसाम् गणाः ऋषयः च एव संसिद्धाः परम् विस्मयम् आगताः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
गणाः गण pos=n,g=m,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
संसिद्धाः संसिध् pos=va,g=m,c=1,n=p,f=part
परम् पर pos=n,g=m,c=2,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
आगताः आगम् pos=va,g=m,c=1,n=p,f=part