Original

यथाशक्ति यथान्यायं पूजयां चक्रिरे तदा ।पुष्पवर्षैश्च दिव्यैस्तमवचक्रुर्दिवौकसः ॥ १४ ॥

Segmented

यथाशक्ति यथान्यायम् पूजयांचक्रिरे तदा पुष्प-वर्षैः च दिव्यैः तम् अवचक्रुः दिवौकसः

Analysis

Word Lemma Parse
यथाशक्ति यथाशक्ति pos=i
यथान्यायम् यथान्यायम् pos=i
पूजयांचक्रिरे पूजय् pos=v,p=3,n=p,l=lit
तदा तदा pos=i
पुष्प पुष्प pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
pos=i
दिव्यैः दिव्य pos=a,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
अवचक्रुः अवकृ pos=v,p=3,n=p,l=lit
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p