Original

व्यवसायेन लोकांस्त्रीन्सर्वान्सोऽथ विचिन्तयन् ।आस्थितो दिव्यमध्वानं पावकार्कसमप्रभः ॥ १२ ॥

Segmented

व्यवसायेन लोकान् त्रीन् सर्वान् सो ऽथ विचिन्तयन् आस्थितो दिव्यम् अध्वानम् पावक-अर्क-सम-प्रभः

Analysis

Word Lemma Parse
व्यवसायेन व्यवसाय pos=n,g=m,c=3,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
विचिन्तयन् विचिन्तय् pos=va,g=m,c=1,n=s,f=part
आस्थितो आस्था pos=va,g=m,c=1,n=s,f=part
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
पावक पावक pos=n,comp=y
अर्क अर्क pos=n,comp=y
सम सम pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s