Original

तमुद्यन्तं द्विजश्रेष्ठं वैनतेयसमद्युतिम् ।ददृशुः सर्वभूतानि मनोमारुतरंहसम् ॥ ११ ॥

Segmented

तम् उद्यन्तम् द्विजश्रेष्ठम् वैनतेय-सम-द्युतिम् ददृशुः सर्व-भूतानि मनः-मारुत-रंहसम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उद्यन्तम् उदि pos=va,g=m,c=2,n=s,f=part
द्विजश्रेष्ठम् द्विजश्रेष्ठ pos=n,g=m,c=2,n=s
वैनतेय वैनतेय pos=n,comp=y
सम सम pos=n,comp=y
द्युतिम् द्युति pos=n,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
मनः मनस् pos=n,comp=y
मारुत मारुत pos=n,comp=y
रंहसम् रंहस् pos=n,g=m,c=2,n=s