Original

कैलासपृष्ठादुत्पत्य स पपात दिवं तदा ।अन्तरिक्षचरः श्रीमान्व्यासपुत्रः सुनिश्चितः ॥ १० ॥

Segmented

कैलास-पृष्ठतः उत्पत्य स पपात दिवम् तदा अन्तरिक्ष-चरः श्रीमान् व्यास-पुत्रः सु निश्चितः

Analysis

Word Lemma Parse
कैलास कैलास pos=n,comp=y
पृष्ठतः पृष्ठ pos=n,g=n,c=5,n=s
उत्पत्य उत्पत् pos=vi
तद् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
दिवम् दिव् pos=n,g=m,c=2,n=s
तदा तदा pos=i
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
चरः चर pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
व्यास व्यास pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सु सु pos=i
निश्चितः निश्चि pos=va,g=m,c=1,n=s,f=part