Original

यो यमिच्छेद्यथाकामं कामानां तत्तदाप्नुयात् ।यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम् ॥ ९ ॥

Segmented

यो यम् इच्छेद् यथाकामम् कामानाम् तत् तद् आप्नुयात् यदि स्यात् न पर-अधीनम् पुरुषस्य क्रिया-फलम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
इच्छेद् इष् pos=v,p=3,n=s,l=vidhilin
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
कामानाम् काम pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
पर पर pos=n,comp=y
अधीनम् अधीन pos=a,g=n,c=1,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
क्रिया क्रिया pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s