Original

अदृष्टपूर्वानादाय भावानपरिशङ्कितान् ।इष्टानिष्टान्मनुष्याणामस्तं गच्छन्ति रात्रयः ॥ ८ ॥

Segmented

अदृष्ट-पूर्वान् आदाय भावान् अपरिशङ्कितान् इष्ट-अनिष्टान् मनुष्याणाम् अस्तम् गच्छन्ति रात्रयः

Analysis

Word Lemma Parse
अदृष्ट अदृष्ट pos=n,comp=y
पूर्वान् पूर्व pos=n,g=m,c=2,n=p
आदाय आदा pos=vi
भावान् भाव pos=n,g=m,c=2,n=p
अपरिशङ्कितान् अपरिशङ्कित pos=a,g=m,c=2,n=p
इष्ट इष् pos=va,comp=y,f=part
अनिष्टान् अनिष्ट pos=a,g=m,c=2,n=p
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
अस्तम् अस्त pos=n,g=m,c=2,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
रात्रयः रात्रि pos=n,g=f,c=1,n=p