Original

सुखदुःखानि भूतानामजरो जरयन्नसौ ।आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च ॥ ७ ॥

Segmented

सुख-दुःखानि भूतानाम् अजरो जरयन्न् असौ आदित्यो हि अस्तम् अभ्येति पुनः पुनः उदेति च

Analysis

Word Lemma Parse
सुख सुख pos=n,comp=y
दुःखानि दुःख pos=n,g=n,c=1,n=p
भूतानाम् भूत pos=n,g=n,c=6,n=p
अजरो अजर pos=a,g=m,c=1,n=s
जरयन्न् जरय् pos=va,g=m,c=1,n=s,f=part
असौ अदस् pos=n,g=m,c=1,n=s
आदित्यो आदित्य pos=n,g=m,c=1,n=s
हि हि pos=i
अस्तम् अस्त pos=n,g=m,c=2,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
पुनः पुनर् pos=i
उदेति उदि pos=v,p=3,n=s,l=lat
pos=i