Original

निरपेक्षः शुको भूत्वा निःस्नेहो मुक्तबन्धनः ।मोक्षमेवानुसंचिन्त्य गमनाय मनो दधे ।पितरं संपरित्यज्य जगाम द्विजसत्तमः ॥ ६३ ॥

Segmented

निरपेक्षः शुको भूत्वा निःस्नेहो मुक्त-बन्धनः मोक्षम् एव अनुसंचिन्त्य गमनाय मनो दधे पितरम् सम्परित्यज्य जगाम द्विजसत्तमः

Analysis

Word Lemma Parse
निरपेक्षः निरपेक्ष pos=a,g=m,c=1,n=s
शुको शुक pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
निःस्नेहो निःस्नेह pos=a,g=m,c=1,n=s
मुक्त मुच् pos=va,comp=y,f=part
बन्धनः बन्धन pos=n,g=m,c=1,n=s
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
एव एव pos=i
अनुसंचिन्त्य अनुसंचिन्तय् pos=vi
गमनाय गमन pos=n,g=n,c=4,n=s
मनो मनस् pos=n,g=n,c=2,n=s
दधे धा pos=v,p=3,n=s,l=lit
पितरम् पितृ pos=n,g=m,c=2,n=s
सम्परित्यज्य सम्परित्यज् pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s