Original

श्रुत्वा ऋषिस्तद्वचनं शुकस्य प्रीतो महात्मा पुनराह चैनम् ।भो भोः पुत्र स्थीयतां तावदद्य यावच्चक्षुः प्रीणयामि त्वदर्थम् ॥ ६२ ॥

Segmented

श्रुत्वा ऋषिः तत् वचनम् शुकस्य प्रीतो महात्मा पुनः आह च एनम् भो भोः पुत्र स्थीयताम् तावद् अद्य यावत् चक्षुः प्रीणयामि त्वद्-अर्थम्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
शुकस्य शुक pos=n,g=m,c=6,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
महात्मा महात्मन् pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
आह अह् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
भो भो pos=i
भोः भोः pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
स्थीयताम् स्था pos=v,p=3,n=s,l=lot
तावद् तावत् pos=i
अद्य अद्य pos=i
यावत् यावत् pos=i
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
प्रीणयामि प्रीणय् pos=v,p=1,n=s,l=lat
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s