Original

व्यत्ययो ह्ययमत्यन्तं पक्षयोः शुक्लकृष्णयोः ।जातं मर्त्यं जरयति निमेषं नावतिष्ठते ॥ ६ ॥

Segmented

व्यत्ययो हि अयम् अत्यन्तम् पक्षयोः शुक्ल-कृष्णयोः जातम् मर्त्यम् जरयति निमेषम् न अवतिष्ठते

Analysis

Word Lemma Parse
व्यत्ययो व्यत्यय pos=n,g=m,c=1,n=s
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अत्यन्तम् अत्यन्तम् pos=i
पक्षयोः पक्ष pos=n,g=m,c=7,n=d
शुक्ल शुक्ल pos=n,comp=y
कृष्णयोः कृष्ण pos=n,g=m,c=7,n=d
जातम् जन् pos=va,g=m,c=2,n=s,f=part
मर्त्यम् मर्त्य pos=n,g=m,c=2,n=s
जरयति जरय् pos=v,p=3,n=s,l=lat
निमेषम् निमेष pos=n,g=m,c=2,n=s
pos=i
अवतिष्ठते अवस्था pos=v,p=3,n=s,l=lat