Original

आपृच्छामि नगान्नागान्गिरीनुर्वीं दिशो दिवम् ।देवदानवगन्धर्वान्पिशाचोरगराक्षसान् ॥ ५८ ॥

Segmented

आपृच्छामि नगान् नागान् गिरीन् उर्वीम् दिशो दिवम् देव-दानव-गन्धर्वान् पिशाच-उरग-राक्षसान्

Analysis

Word Lemma Parse
आपृच्छामि आप्रच्छ् pos=v,p=1,n=s,l=lat
नगान् नग pos=n,g=m,c=2,n=p
नागान् नाग pos=n,g=m,c=2,n=p
गिरीन् गिरि pos=n,g=m,c=2,n=p
उर्वीम् उर्वी pos=n,g=f,c=2,n=s
दिशो दिश् pos=n,g=f,c=2,n=p
दिवम् दिव् pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
पिशाच पिशाच pos=n,comp=y
उरग उरग pos=n,comp=y
राक्षसान् राक्षस pos=n,g=m,c=2,n=p