Original

सूर्यस्य सदने चाहं निक्षिप्येदं कलेवरम् ।ऋषिभिः सह यास्यामि सौरं तेजोऽतिदुःसहम् ॥ ५७ ॥

Segmented

सूर्यस्य सदने च अहम् निक्षिप्य इदम् कलेवरम् ऋषिभिः सह यास्यामि सौरम् तेजो अति दुःसहम्

Analysis

Word Lemma Parse
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
सदने सदन pos=n,g=n,c=7,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
निक्षिप्य निक्षिप् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
कलेवरम् कलेवर pos=n,g=n,c=2,n=s
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
सह सह pos=i
यास्यामि या pos=v,p=1,n=s,l=lrt
सौरम् सौर pos=a,g=n,c=2,n=s
तेजो तेजस् pos=n,g=n,c=2,n=s
अति अति pos=i
दुःसहम् दुःसह pos=a,g=n,c=2,n=s