Original

अतो मे रोचते गन्तुमादित्यं दीप्ततेजसम् ।अत्र वत्स्यामि दुर्धर्षो निःसङ्गेनान्तरात्मना ॥ ५६ ॥

Segmented

अतो मे रोचते गन्तुम् आदित्यम् दीप्त-तेजसम् अत्र वत्स्यामि दुर्धर्षो निःसङ्गेन अन्तरात्मना

Analysis

Word Lemma Parse
अतो अतस् pos=i
मे मद् pos=n,g=,c=6,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
गन्तुम् गम् pos=vi
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
दीप्त दीप् pos=va,comp=y,f=part
तेजसम् तेजस् pos=n,g=m,c=2,n=s
अत्र अत्र pos=i
वत्स्यामि वस् pos=v,p=1,n=s,l=lrt
दुर्धर्षो दुर्धर्ष pos=a,g=m,c=1,n=s
निःसङ्गेन निःसङ्ग pos=a,g=m,c=3,n=s
अन्तरात्मना अन्तरात्मन् pos=n,g=m,c=3,n=s