Original

न ह्येष क्षयमाप्नोति सोमः सुरगणैर्यथा ।कम्पितः पतते भूमिं पुनश्चैवाधिरोहति ।क्षीयते हि सदा सोमः पुनश्चैवाभिपूर्यते ॥ ५४ ॥

Segmented

न हि एष क्षयम् आप्नोति सोमः सुर-गणैः यथा कम्पितः पतते भूमिम् पुनः च एव अधिरोहति क्षीयते हि सदा सोमः पुनः च एव अभिपूर्यते

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
सोमः सोम pos=n,g=m,c=1,n=s
सुर सुर pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
यथा यथा pos=i
कम्पितः कम्पय् pos=va,g=m,c=1,n=s,f=part
पतते पत् pos=v,p=3,n=s,l=lat
भूमिम् भूमि pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
pos=i
एव एव pos=i
अधिरोहति अधिरुह् pos=v,p=3,n=s,l=lat
क्षीयते क्षि pos=v,p=3,n=s,l=lat
हि हि pos=i
सदा सदा pos=i
सोमः सोम pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
pos=i
एव एव pos=i
अभिपूर्यते अभिपूरय् pos=v,p=3,n=s,l=lat