Original

न तु योगमृते शक्या प्राप्तुं सा परमा गतिः ।अवबन्धो हि मुक्तस्य कर्मभिर्नोपपद्यते ॥ ५२ ॥

Segmented

न तु योगम् ऋते शक्या प्राप्तुम् सा परमा गतिः अवबन्धो हि मुक्तस्य कर्मभिः न उपपद्यते

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
योगम् योग pos=n,g=m,c=2,n=s
ऋते ऋत pos=n,g=n,c=7,n=s
शक्या शक्य pos=a,g=f,c=1,n=s
प्राप्तुम् प्राप् pos=vi
सा तद् pos=n,g=f,c=1,n=s
परमा परम pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
अवबन्धो अवबन्ध pos=n,g=m,c=1,n=s
हि हि pos=i
मुक्तस्य मुच् pos=va,g=m,c=6,n=s,f=part
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat