Original

तत्र यास्यामि यत्रात्मा शमं मेऽधिगमिष्यति ।अक्षयश्चाव्ययश्चैव यत्र स्थास्यामि शाश्वतः ॥ ५१ ॥

Segmented

तत्र यास्यामि यत्र आत्मा शमम् मे ऽधिगमिष्यति अक्षयः च अव्ययः च एव यत्र स्थास्यामि शाश्वतः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
यास्यामि या pos=v,p=1,n=s,l=lrt
यत्र यत्र pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शमम् शम pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ऽधिगमिष्यति अधिगम् pos=v,p=3,n=s,l=lrt
अक्षयः अक्षय pos=a,g=m,c=1,n=s
pos=i
अव्ययः अव्यय pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
यत्र यत्र pos=i
स्थास्यामि स्था pos=v,p=1,n=s,l=lrt
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s