Original

परं भावं हि काङ्क्षामि यत्र नावर्तते पुनः ।सर्वसङ्गान्परित्यज्य निश्चितां मनसो गतिम् ॥ ५० ॥

Segmented

परम् भावम् हि काङ्क्षामि यत्र न आवर्तते पुनः सर्व-सङ्गान् परित्यज्य निश्चिताम् मनसो गतिम्

Analysis

Word Lemma Parse
परम् पर pos=n,g=m,c=2,n=s
भावम् भाव pos=n,g=m,c=2,n=s
हि हि pos=i
काङ्क्षामि काङ्क्ष् pos=v,p=1,n=s,l=lat
यत्र यत्र pos=i
pos=i
आवर्तते आवृत् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
सर्व सर्व pos=n,comp=y
सङ्गान् सङ्ग pos=n,g=m,c=2,n=p
परित्यज्य परित्यज् pos=vi
निश्चिताम् निश्चि pos=va,g=f,c=2,n=s,f=part
मनसो मनस् pos=n,g=n,c=6,n=s
गतिम् गति pos=n,g=f,c=2,n=s