Original

कथं त्वहमसंक्लिष्टो गच्छेयं परमां गतिम् ।नावर्तेयं यथा भूयो योनिसंसारसागरे ॥ ४९ ॥

Segmented

कथम् तु अहम् असंक्लिष्टो गच्छेयम् परमाम् गतिम् न आवर्तेयम् यथा भूयो योनि-संसार-सागरे

Analysis

Word Lemma Parse
कथम् कथम् pos=i
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
असंक्लिष्टो असंक्लिष्ट pos=a,g=m,c=1,n=s
गच्छेयम् गम् pos=v,p=1,n=s,l=vidhilin
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
pos=i
आवर्तेयम् आवृत् pos=v,p=1,n=s,l=vidhilin
यथा यथा pos=i
भूयो भूयस् pos=i
योनि योनि pos=n,comp=y
संसार संसार pos=n,comp=y
सागरे सागर pos=n,g=m,c=7,n=s