Original

ततो मुहूर्तं संचिन्त्य निश्चितां गतिमात्मनः ।परावरज्ञो धर्मस्य परां नैःश्रेयसीं गतिम् ॥ ४८ ॥

Segmented

ततो मुहूर्तम् संचिन्त्य निश्चिताम् गतिम् आत्मनः परावर-ज्ञः धर्मस्य पराम् नैःश्रेयसीम् गतिम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
संचिन्त्य संचिन्तय् pos=vi
निश्चिताम् निश्चि pos=va,g=f,c=2,n=s,f=part
गतिम् गति pos=n,g=f,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
परावर परावर pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
पराम् पर pos=n,g=f,c=2,n=s
नैःश्रेयसीम् नैःश्रेयस pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s