Original

पुत्रदारैर्महान्क्लेशो विद्याम्नाये महाञ्श्रमः ।किं नु स्याच्छाश्वतं स्थानमल्पक्लेशं महोदयम् ॥ ४७ ॥

Segmented

पुत्र-दारैः महान् क्लेशो विद्या-आम्नाये महाञ् श्रमः किम् नु स्यात् शाश्वतम् स्थानम् अल्प-क्लेशम् महा-उदयम्

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
दारैः दार pos=n,g=m,c=3,n=p
महान् महत् pos=a,g=m,c=1,n=s
क्लेशो क्लेश pos=n,g=m,c=1,n=s
विद्या विद्या pos=n,comp=y
आम्नाये आम्नाय pos=n,g=m,c=7,n=s
महाञ् महत् pos=a,g=m,c=1,n=s
श्रमः श्रम pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
शाश्वतम् शाश्वत pos=a,g=n,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
अल्प अल्प pos=a,comp=y
क्लेशम् क्लेश pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
उदयम् उदय pos=n,g=n,c=1,n=s