Original

भीष्म उवाच ।नारदस्य वचः श्रुत्वा शुकः परमबुद्धिमान् ।संचिन्त्य मनसा धीरो निश्चयं नाध्यगच्छत ॥ ४६ ॥

Segmented

भीष्म उवाच नारदस्य वचः श्रुत्वा शुकः परम-बुद्धिमान् संचिन्त्य मनसा धीरो निश्चयम् न अध्यगच्छत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नारदस्य नारद pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शुकः शुक pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
संचिन्त्य संचिन्तय् pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
धीरो धीर pos=a,g=m,c=1,n=s
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
pos=i
अध्यगच्छत अधिगम् pos=v,p=3,n=s,l=lan