Original

एतत्ते परमं गुह्यमाख्यातमृषिसत्तम ।येन देवाः परित्यज्य मर्त्यलोकं दिवं गताः ॥ ४५ ॥

Segmented

एतत् ते परमम् गुह्यम् आख्यातम् ऋषि-सत्तम येन देवाः परित्यज्य मर्त्य-लोकम् दिवम् गताः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
परमम् परम pos=a,g=n,c=1,n=s
गुह्यम् गुह्य pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
ऋषि ऋषि pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
येन यद् pos=n,g=n,c=3,n=s
देवाः देव pos=n,g=m,c=1,n=p
परित्यज्य परित्यज् pos=vi
मर्त्य मर्त्य pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part