Original

त्यज धर्ममधर्मं च उभे सत्यानृते त्यज ।उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज ॥ ४४ ॥

Segmented

त्यज धर्मम् अधर्मम् च उभे सत्य-अनृते त्यज उभे सत्य-अनृते त्यक्त्वा येन त्यजसि तम् त्यज

Analysis

Word Lemma Parse
त्यज त्यज् pos=v,p=2,n=s,l=lot
धर्मम् धर्म pos=n,g=m,c=2,n=s
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
pos=i
उभे उभ् pos=n,g=n,c=2,n=d
सत्य सत्य pos=n,comp=y
अनृते अनृत pos=n,g=n,c=2,n=d
त्यज त्यज् pos=v,p=2,n=s,l=lot
उभे उभ् pos=n,g=n,c=2,n=d
सत्य सत्य pos=n,comp=y
अनृते अनृत pos=n,g=n,c=2,n=d
त्यक्त्वा त्यज् pos=vi
येन यद् pos=n,g=m,c=3,n=s
त्यजसि त्यज् pos=v,p=2,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
त्यज त्यज् pos=v,p=2,n=s,l=lot