Original

द्वंद्वारामेषु भूतेषु गच्छन्त्येकैकशो नराः ।इदमन्यत्परं पश्य मात्र मोहं करिष्यसि ॥ ४३ ॥

Segmented

द्वन्द्व-आरामेषु भूतेषु गच्छन्ति एकैकशस् नराः इदम् अन्यत् परम् पश्य मा अत्र मोहम् करिष्यसि

Analysis

Word Lemma Parse
द्वन्द्व द्वंद्व pos=n,comp=y
आरामेषु आराम pos=n,g=n,c=7,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
एकैकशस् एकैकशस् pos=i
नराः नर pos=n,g=m,c=1,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
मा मा pos=i
अत्र अत्र pos=i
मोहम् मोह pos=n,g=m,c=2,n=s
करिष्यसि कृ pos=v,p=2,n=s,l=lrt