Original

सर्वेषामृद्धिकामानामन्ये रथपुरःसराः ।मनुजाश्च शतस्त्रीकाः शतशो विधवाः स्त्रियः ॥ ४२ ॥

Segmented

सर्वेषाम् ऋद्धि-कामानाम् अन्ये रथ-पुरःसराः मनुजाः च शत-स्त्रीकाः शतशो विधवाः स्त्रियः

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
ऋद्धि ऋद्धि pos=n,comp=y
कामानाम् काम pos=n,g=m,c=6,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
पुरःसराः पुरःसर pos=a,g=m,c=1,n=p
मनुजाः मनुज pos=n,g=m,c=1,n=p
pos=i
शत शत pos=n,comp=y
स्त्रीकाः स्त्रीक pos=n,g=m,c=1,n=p
शतशो शतशस् pos=i
विधवाः विधवा pos=n,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p