Original

महच्च फलवैषम्यं दृश्यते कर्मसंधिषु ।वहन्ति शिबिकामन्ये यान्त्यन्ये शिबिकागताः ॥ ४१ ॥

Segmented

महत् च फल-वैषम्यम् दृश्यते कर्म-सन्धिषु वहन्ति शिबिकाम् अन्ये यान्ति अन्ये शिबिका-गताः

Analysis

Word Lemma Parse
महत् महत् pos=a,g=n,c=1,n=s
pos=i
फल फल pos=n,comp=y
वैषम्यम् वैषम्य pos=n,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,comp=y
सन्धिषु संधि pos=n,g=m,c=7,n=p
वहन्ति वह् pos=v,p=3,n=p,l=lat
शिबिकाम् शिबिका pos=n,g=f,c=2,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
अन्ये अन्य pos=n,g=m,c=1,n=p
शिबिका शिबिका pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part