Original

उपर्युपरि लोकस्य सर्वो भवितुमिच्छति ।यतते च यथाशक्ति न च तद्वर्तते तथा ॥ ३८ ॥

Segmented

उपरि उपरि लोकस्य सर्वो भवितुम् इच्छति यतते च यथाशक्ति न च तद् वर्तते तथा

Analysis

Word Lemma Parse
उपरि उपरि pos=i
उपरि उपरि pos=i
लोकस्य लोक pos=n,g=m,c=6,n=s
सर्वो सर्व pos=n,g=m,c=1,n=s
भवितुम् भू pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
यतते यत् pos=v,p=3,n=s,l=lat
pos=i
यथाशक्ति यथाशक्ति pos=i
pos=i
pos=i
तद् तद् pos=n,g=n,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
तथा तथा pos=i