Original

न म्रियेरन्न जीर्येरन्सर्वे स्युः सर्वकामिकाः ।नाप्रियं प्रतिपश्येयुरुत्थानस्य फलं प्रति ॥ ३७ ॥

Segmented

न म्रियेरन् न जीर्येरन् सर्वे स्युः सर्व-कामिकाः न अप्रियम् प्रतिपश्येयुः उत्थानस्य फलम् प्रति

Analysis

Word Lemma Parse
pos=i
म्रियेरन् मृ pos=v,p=3,n=p,l=vidhilin
pos=i
जीर्येरन् जृ pos=v,p=3,n=p,l=vidhilin
सर्वे सर्व pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
सर्व सर्व pos=n,comp=y
कामिकाः कामिक pos=a,g=m,c=1,n=p
pos=i
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
प्रतिपश्येयुः प्रतिपश् pos=v,p=3,n=p,l=vidhilin
उत्थानस्य उत्थान pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्रति प्रति pos=i