Original

घोरानपि दुराधर्षान्नृपतीनुग्रतेजसः ।आक्रम्य रोग आदत्ते पशून्पशुपचो यथा ॥ ३४ ॥

Segmented

घोरान् अपि दुराधर्षान् नृपति उग्र-तेजस् आक्रम्य रोग आदत्ते पशून् पशुपचो

Analysis

Word Lemma Parse
घोरान् घोर pos=a,g=m,c=2,n=p
अपि अपि pos=i
दुराधर्षान् दुराधर्ष pos=a,g=m,c=2,n=p
नृपति नृपति pos=n,g=m,c=2,n=p
उग्र उग्र pos=a,comp=y
तेजस् तेजस् pos=n,g=m,c=2,n=p
आक्रम्य आक्रम् pos=vi
रोग रोग pos=n,g=m,c=1,n=s
आदत्ते आदा pos=v,p=3,n=s,l=lat
पशून् पशु pos=n,g=m,c=2,n=p
पशुपचो यथा pos=i