Original

के वा भुवि चिकित्सन्ते रोगार्तान्मृगपक्षिणः ।श्वापदानि दरिद्रांश्च प्रायो नार्ता भवन्ति ते ॥ ३३ ॥

Segmented

के वा भुवि चिकित्सन्ते रोग-आर्तान् मृग-पक्षिणः श्वापदानि दरिद्रान् च प्रायो न आर्ताः भवन्ति ते

Analysis

Word Lemma Parse
के pos=n,g=m,c=1,n=p
वा वा pos=i
भुवि भू pos=n,g=f,c=7,n=s
चिकित्सन्ते चिकित्स् pos=v,p=3,n=p,l=lat
रोग रोग pos=n,comp=y
आर्तान् आर्त pos=a,g=m,c=2,n=p
मृग मृग pos=n,comp=y
पक्षिणः पक्षिन् pos=n,g=m,c=2,n=p
श्वापदानि श्वापद pos=n,g=n,c=2,n=p
दरिद्रान् दरिद्र pos=a,g=m,c=2,n=p
pos=i
प्रायो प्रायस् pos=i
pos=i
आर्ताः आर्त pos=a,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p