Original

ते पिबन्तः कषायांश्च सर्पींषि विविधानि च ।दृश्यन्ते जरया भग्ना नागा नागैरिवोत्तमैः ॥ ३२ ॥

Segmented

ते पिबन्तः कषायान् च सर्पींषि विविधानि च दृश्यन्ते जरया भग्ना नागा नागैः इव उत्तमैः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
पिबन्तः पा pos=va,g=m,c=1,n=p,f=part
कषायान् कषाय pos=n,g=m,c=2,n=p
pos=i
सर्पींषि सर्पिस् pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
जरया जरा pos=n,g=f,c=3,n=s
भग्ना भञ्ज् pos=va,g=m,c=1,n=p,f=part
नागा नाग pos=n,g=m,c=1,n=p
नागैः नाग pos=n,g=m,c=3,n=p
इव इव pos=i
उत्तमैः उत्तम pos=a,g=m,c=3,n=p