Original

ते चापि निपुणा वैद्याः कुशलाः संभृतौषधाः ।व्याधिभिः परिकृष्यन्ते मृगा व्याधैरिवार्दिताः ॥ ३१ ॥

Segmented

ते च अपि निपुणा वैद्याः कुशलाः संभृत-औषधाः व्याधिभिः परिकृष्यन्ते मृगा व्याधैः इव अर्दिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
निपुणा निपुण pos=a,g=m,c=1,n=p
वैद्याः वैद्य pos=n,g=m,c=1,n=p
कुशलाः कुशल pos=a,g=m,c=1,n=p
संभृत सम्भृ pos=va,comp=y,f=part
औषधाः औषध pos=n,g=m,c=1,n=p
व्याधिभिः व्याधि pos=n,g=m,c=3,n=p
परिकृष्यन्ते परिकृष् pos=v,p=3,n=p,l=lat
मृगा मृग pos=n,g=m,c=1,n=p
व्याधैः व्याध pos=n,g=m,c=3,n=p
इव इव pos=i
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part