Original

व्याधिभिर्भक्ष्यमाणानां त्यजतां विपुलं धनम् ।वेदनां नापकर्षन्ति यतमानाश्चिकित्सकाः ॥ ३० ॥

Segmented

व्याधिभिः भक्ष्यमाणानाम् त्यजताम् विपुलम् धनम् वेदनाम् न अपकर्षन्ति यतमानाः चिकित्सकाः

Analysis

Word Lemma Parse
व्याधिभिः व्याधि pos=n,g=m,c=3,n=p
भक्ष्यमाणानाम् भक्षय् pos=va,g=m,c=6,n=p,f=part
त्यजताम् त्यज् pos=va,g=m,c=6,n=p,f=part
विपुलम् विपुल pos=a,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s
वेदनाम् वेदना pos=n,g=f,c=2,n=s
pos=i
अपकर्षन्ति अपकृष् pos=v,p=3,n=p,l=lat
यतमानाः यत् pos=va,g=m,c=1,n=p,f=part
चिकित्सकाः चिकित्सक pos=n,g=m,c=1,n=p