Original

नाभ्युत्थाने मनुष्याणां योगाः स्युर्नात्र संशयः ।व्याधिभिश्च विमथ्यन्ते व्यालैः क्षुद्रमृगा इव ॥ २९ ॥

Segmented

न अभ्युत्थाने मनुष्याणाम् योगाः स्युः न अत्र संशयः व्याधि च विमथ्यन्ते व्यालैः क्षुद्र-मृगाः इव

Analysis

Word Lemma Parse
pos=i
अभ्युत्थाने अभ्युत्थान pos=n,g=n,c=7,n=s
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
योगाः योग pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
व्याधि व्याधि pos=n,g=m,c=3,n=p
pos=i
विमथ्यन्ते विमथ् pos=v,p=3,n=p,l=lat
व्यालैः व्याल pos=n,g=m,c=3,n=p
क्षुद्र क्षुद्र pos=a,comp=y
मृगाः मृग pos=n,g=m,c=1,n=p
इव इव pos=i