Original

शतस्य सहजातस्य सप्तमीं दशमीं दशाम् ।प्राप्नुवन्ति ततः पञ्च न भवन्ति शतायुषः ॥ २८ ॥

Segmented

शतस्य सहजातस्य सप्तमीम् दशमीम् दशाम् प्राप्नुवन्ति ततः पञ्च न भवन्ति शत-आयुषः

Analysis

Word Lemma Parse
शतस्य शत pos=n,g=n,c=6,n=s
सहजातस्य सहजात pos=a,g=n,c=6,n=s
सप्तमीम् सप्तम pos=a,g=f,c=2,n=s
दशमीम् दशम pos=a,g=f,c=2,n=s
दशाम् दशा pos=n,g=f,c=2,n=s
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
ततः ततस् pos=i
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
शत शत pos=n,comp=y
आयुषः आयुस् pos=n,g=m,c=1,n=p