Original

एतस्माद्योनिसंबन्धाद्यो जीवन्परिमुच्यते ।प्रजां च लभते कांचित्पुनर्द्वंद्वेषु मज्जति ॥ २७ ॥

Segmented

एतस्माद् योनि-संबन्धात् यो जीवन् परिमुच्यते प्रजाम् च लभते कांचित् पुनः द्वंद्वेषु मज्जति

Analysis

Word Lemma Parse
एतस्माद् एतद् pos=n,g=m,c=5,n=s
योनि योनि pos=n,comp=y
संबन्धात् सम्बन्ध pos=n,g=m,c=5,n=s
यो यद् pos=n,g=m,c=1,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
परिमुच्यते परिमुच् pos=v,p=3,n=s,l=lat
प्रजाम् प्रजा pos=n,g=f,c=2,n=s
pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
कांचित् कश्चित् pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
द्वंद्वेषु द्वंद्व pos=n,g=n,c=7,n=p
मज्जति मज्ज् pos=v,p=3,n=s,l=lat