Original

स्रवन्ति ह्युदराद्गर्भा जायमानास्तथापरे ।आगमेन सहान्येषां विनाश उपपद्यते ॥ २६ ॥

Segmented

स्रवन्ति हि उदरात् गर्भा जायमानाः तथा परे आगमेन सह अन्येषाम् विनाश उपपद्यते

Analysis

Word Lemma Parse
स्रवन्ति स्रु pos=v,p=3,n=p,l=lat
हि हि pos=i
उदरात् उदर pos=n,g=n,c=5,n=s
गर्भा गर्भ pos=n,g=m,c=1,n=p
जायमानाः जन् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
परे पर pos=n,g=m,c=1,n=p
आगमेन आगम pos=n,g=m,c=3,n=s
सह सह pos=i
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
विनाश विनाश pos=n,g=m,c=1,n=s
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat