Original

अन्नपानानि जीर्यन्ते यत्र भक्षाश्च भक्षिताः ।तस्मिन्नेवोदरे गर्भः किं नान्नमिव जीर्यते ॥ २४ ॥

Segmented

अन्न-पानानि जीर्यन्ते यत्र भक्षाः च भक्षिताः तस्मिन्न् एव उदरे गर्भः किम् न अन्नम् इव जीर्यते

Analysis

Word Lemma Parse
अन्न अन्न pos=n,comp=y
पानानि पान pos=n,g=n,c=1,n=p
जीर्यन्ते जृ pos=v,p=3,n=p,l=lat
यत्र यत्र pos=i
भक्षाः भक्ष pos=n,g=m,c=1,n=p
pos=i
भक्षिताः भक्षय् pos=va,g=m,c=1,n=p,f=part
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
एव एव pos=i
उदरे उदर pos=n,g=n,c=7,n=s
गर्भः गर्भ pos=n,g=m,c=1,n=s
किम् किम् pos=i
pos=i
अन्नम् अन्न pos=n,g=n,c=1,n=s
इव इव pos=i
जीर्यते जृ pos=v,p=3,n=s,l=lat