Original

संगत्या जठरे न्यस्तं रेतोबिन्दुमचेतनम् ।केन यत्नेन जीवन्तं गर्भं त्वमिह पश्यसि ॥ २३ ॥

Segmented

संगत्या जठरे न्यस्तम् रेतः-बिन्दुम् अचेतनम् केन यत्नेन जीवन्तम् गर्भम् त्वम् इह पश्यसि

Analysis

Word Lemma Parse
संगत्या संगति pos=n,g=f,c=3,n=s
जठरे जठर pos=n,g=n,c=7,n=s
न्यस्तम् न्यस् pos=va,g=m,c=2,n=s,f=part
रेतः रेतस् pos=n,comp=y
बिन्दुम् बिन्दु pos=n,g=m,c=2,n=s
अचेतनम् अचेतन pos=a,g=m,c=2,n=s
केन pos=n,g=m,c=3,n=s
यत्नेन यत्न pos=n,g=m,c=3,n=s
जीवन्तम् जीव् pos=va,g=m,c=2,n=s,f=part
गर्भम् गर्भ pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इह इह pos=i
पश्यसि दृश् pos=v,p=2,n=s,l=lat