Original

निर्दग्धं परदेहेन परदेहं चलाचलम् ।विनश्यन्तं विनाशान्ते नावि नावमिवाहितम् ॥ २२ ॥

Segmented

निर्दग्धम् पर-देहेन पर-देहम् चल-अचलम् विनश्यन्तम् विनाश-अन्ते नावि नावम् इव आहितम्

Analysis

Word Lemma Parse
निर्दग्धम् निर्दह् pos=va,g=m,c=2,n=s,f=part
पर पर pos=n,comp=y
देहेन देह pos=n,g=m,c=3,n=s
पर पर pos=n,comp=y
देहम् देह pos=n,g=m,c=2,n=s
चल चल pos=a,comp=y
अचलम् अचल pos=a,g=m,c=2,n=s
विनश्यन्तम् विनश् pos=va,g=m,c=2,n=s,f=part
विनाश विनाश pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
नावि नौ pos=n,g=,c=7,n=s
नावम् नौ pos=n,g=,c=2,n=s
इव इव pos=i
आहितम् आधा pos=va,g=m,c=2,n=s,f=part