Original

अपरे धनधान्यानि भोगांश्च पितृसंचितान् ।विपुलानभिजायन्ते लब्धास्तैरेव मङ्गलैः ॥ १९ ॥

Segmented

अपरे धन-धान्यानि भोगान् च पितृ-संचितान् विपुलान् अभिजायन्ते लब्धाः तैः एव मङ्गलैः

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
धन धन pos=n,comp=y
धान्यानि धान्य pos=n,g=n,c=2,n=p
भोगान् भोग pos=n,g=m,c=2,n=p
pos=i
पितृ पितृ pos=n,comp=y
संचितान् संचि pos=va,g=m,c=2,n=p,f=part
विपुलान् विपुल pos=a,g=m,c=2,n=p
अभिजायन्ते अभिजन् pos=v,p=3,n=p,l=lat
लब्धाः लभ् pos=va,g=m,c=1,n=p,f=part
तैः तद् pos=n,g=n,c=3,n=p
एव एव pos=i
मङ्गलैः मङ्गल pos=n,g=n,c=3,n=p