Original

गर्भाच्चोद्विजमानानां क्रुद्धादाशीविषादिव ।आयुष्माञ्जायते पुत्रः कथं प्रेतः पितैव सः ॥ १७ ॥

Segmented

गर्भात् च उद्विज् क्रुद्धाद् आशीविषाद् इव आयुष्माञ् जायते पुत्रः कथम् प्रेतः पिता एव सः

Analysis

Word Lemma Parse
गर्भात् गर्भ pos=n,g=m,c=5,n=s
pos=i
उद्विज् उद्विज् pos=va,g=m,c=6,n=p,f=part
क्रुद्धाद् क्रुध् pos=va,g=m,c=5,n=s,f=part
आशीविषाद् आशीविष pos=n,g=m,c=5,n=s
इव इव pos=i
आयुष्माञ् आयुष्मत् pos=a,g=m,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
पुत्रः पुत्र pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
प्रेतः प्रे pos=va,g=m,c=1,n=s,f=part
पिता पितृ pos=n,g=m,c=1,n=s
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s