Original

केषांचित्पुत्रकामानामनुसंतानमिच्छताम् ।सिद्धौ प्रयतमानानां नैवाण्डमुपजायते ॥ १६ ॥

Segmented

केषांचित् पुत्र-कामानाम् अनुसंतानम् इच्छताम् सिद्धौ प्रयतमानानाम् न एव अण्डम् उपजायते

Analysis

Word Lemma Parse
केषांचित् कश्चित् pos=n,g=m,c=6,n=p
पुत्र पुत्र pos=n,comp=y
कामानाम् काम pos=n,g=m,c=6,n=p
अनुसंतानम् अनुसंतान pos=n,g=n,c=2,n=s
इच्छताम् इष् pos=va,g=m,c=6,n=p,f=part
सिद्धौ सिद्धि pos=n,g=f,c=7,n=s
प्रयतमानानाम् प्रयत् pos=va,g=m,c=6,n=p,f=part
pos=i
एव एव pos=i
अण्डम् अण्ड pos=n,g=n,c=1,n=s
उपजायते उपजन् pos=v,p=3,n=s,l=lat